ब्रह्मसूत्र

pūrvaṅ tu bādarāyaṇō hētuvyapadēśāt..3.2.41..


..3.2.41..

bādarāyaṇastvācāryaḥ pūrvōktamēva īśvaraṅ phalahētuṅ manyatē. kēvalātkarmaṇaḥ apūrvādvā kēvalāt phalamityayaṅ pakṣaḥ tuśabdēna vyāvartyatē. karmāpēkṣāt apūrvāpēkṣādvā yathā tathāstu īśvarātphalamiti siddhāntaḥ; kutaḥ? hētuvyapadēśāt; dharmādharmayōrapi hi kārayitṛtvēna īśvarō hētuḥ vyapadiśyatē, phalasya ca dātṛtvēna -- 'ēṣa hyēva sādhu karma kārayati taṅ yamēbhyō lōkēbhya unninīṣatē. ēṣa u ēvāsādhu karma kārayati taṅ yamadhō ninīṣatē' iti; smaryatē ca ayamarthō bhagavadgītāsu -- 'yō yō yāṅ yāṅ tanuṅ bhaktaḥ śraddhayārcitumicchati. tasya tasyācalāṅ śraddhāṅ tāmēva vidadhāmyaham.. sa tayā śraddhayā yuktastasyārādhanamīhatē. labhatē ca tataḥ kāmān mayaiva vihitānhitān' iti. sarvavēdāntēṣu ca īśvarahētukā ēva sṛṣṭayō vyapadiśyantē; tadēva ca īśvarasya phalahētutvam, yat svakarmānurūpāḥ prajāḥ sṛjati.
vicitrakāryānupapattyādayō.pi dōṣāḥ kṛtaprayatnāpēkṣatvādīśvarasya na prasajyantē..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē tṛtīyādhyāyasya dvitīyaḥ pādaḥ..