ब्रह्मसूत्र

śēṣatvātpuruṣārthavādō yathā.nyēṣviti jaiminiḥ..3.4.2..


..3.4.2..

kartṛtvēna ātmanaḥ karmaśēṣatvāt, tadvijñānamapi vrīhiprōkṣaṇādivat viṣayadvārēṇa karmasaṅbandhyēva -- ityataḥ, tasmin avagataprayōjanē ātmajñānē yā phalaśrutiḥ, sā arthavādaḥ -- iti jaiminirācāryō manyatē. yathā anyēṣu dravyasaṅskārakarmasu 'yasya parṇamayī juhūrbhavati na sa pāpaṅ ślōkaṅ śrṛṇōti' 'yadāṅktē cakṣurēva bhrātṛvyasya vṛṅktē' 'yatprayājānūyājā ijyantē, varma vā ētadyajñasya kriyatē varma yajamānāya bhrātṛvyābhibhūtyai' ityēvaṅjātīyakā phalaśrutiḥ arthavādaḥ -- tadvat. kathaṅ punaḥ asya anārabhyādhītasya ātmajñānasya prakaraṇādīnāmanyatamēnāpi hētunā vinā kratupravēśa āśaṅkyatē? kartṛdvārēṇa vākyāt tadvijñānasya kratusaṅbandha iti cēt, na, vākyādviniyōgānupapattēḥ -- avyabhicāriṇā hi kēnaciddvārēṇa anārabhyādhītānāmapi vākyanimittaḥ kratusaṅbandhō.vakalpatē; kartā tu vyabhicāri dvāram, laukikavaidikakarmasādhāraṇyāt; tasmānna taddvārēṇa ātmajñānasya kratusaṅbandhasiddhiriti -- na, vyatirēkavijñānasya vaidikēbhyaḥ karmabhyō.nyatra anupayōgāt; na hi dēhavyatiriktātmajñānaṅ laukikēṣu karmasu upayujyatē, sarvathā dṛṣṭārthapravṛttyupapattēḥ; vaidikēṣu tu dēhapātōttarakālaphalēṣu dēhavyatiriktātmajñānamantarēṇa pravṛttiḥ nōpapadyata iti, upayujyatē vyatirēkavijñānam. nanu apahatapāpmatvādiviśēṣaṇāt asaṅsāryātmaviṣayam aupaniṣadaṅ darśanaṅ na pravṛttyaṅgaṅ syāt -- na, priyādisaṅsūcitasya saṅsāriṇa ēva ātmanō draṣṭavyatvōpadēśāt; apahatapāpmatvādi viśēṣaṇaṅ tu stutyarthaṅ bhaviṣyati. nanu tatra tatra prasādhitamētat -- adhikamasaṅsāri brahma jagatkāraṇam; tadēva ca saṅsāriṇa ātmanaḥ pāramārthikaṅ svarūpam upaniṣatsu upadiśyata iti -- satyaṅ prasādhitam; tasyaiva tu sthūṇānikhananavat phaladvārēṇa ākṣēpasamādhānē kriyētē dārḍhyāya..