ब्रह्मसूत्र

niśi nēti cēnna sambandhasya yāvaddēhabhāvitvāddarśayati ca..4.2.19..


..4.2.19..

asti ahani nāḍīraśmisaṅbandha iti ahani mṛtasya syāt raśmyanusāritvam; rātrau tu prētasya na syāt, nāḍīraśmisaṅbandhavicchēdāt -- iti cēt, na, nāḍīraśmisaṅbandhasya yāvaddēhabhāvitvāt; yāvaddēhabhāvī hi śirākiraṇasaṅparkaḥ; darśayati caitamarthaṅ śrutiḥ -- 'amuṣmādādityātpratāyantē tā āsu nāḍīṣu sṛptā ābhyō nāḍībhyaḥ pratāyantē tē.muṣminnādityē sṛptāḥ' iti; nidāghasamayē ca niśāsvapi kiraṇānuvṛttirupalabhyatē, pratāpādikāryadarśanāt; stōkānuvṛttēstu durlakṣyatvam ṛtvantararajanīṣu, śaiśirēṣviva durdinēṣu; 'aharēvaitadrātrau dadhāti' iti ca ētadēva darśayati. yadi ca rātrau prētaḥ vinaiva raśmyanusārēṇa ūrdhvamākramēta, raśmyanusārānarthakyaṅ bhavēt; na hyētat viśiṣya abhidhīyatē -- yō divā praiti, sa raśmīnapēkṣyōrdhvamākramatē, yastu rātrau sō.napēkṣyaivēti; atha tu vidvānapi rātriprāyaṇāparādhamātrēṇa nōrdhvamākramēta, pākṣikaphalā vidyēti apravṛttirēva tasyāṅ syāt, mṛtyukālāniyamāt; athāpi rātrāvuparatō.harāgamam udīkṣēta, aharāgamē.pyasya kadācit araśmisaṅbandhārhaṅ śarīraṅ syāt pāvakādisaṅparkāt; 'sa yāvatkṣipyēnmanastāvadādityaṅ gacchati' iti ca śrutiḥ anudīkṣāṅ darśayati. tasmāt aviśēṣēṇaiva idaṅ rātriṅdivaṅ raśmyanusāritvam..