ब्रह्मसूत्र

ataścāyanē.pi dakṣiṇē..4.2.20..


dakṣiṇāyanādhikaraṇam..4.2.20..

ata ēva ca udīkṣānupapattēḥ, apākṣikaphalatvācca vidyāyāḥ, aniyatakālatvācca mṛtyōḥ, dakṣiṇāyanē.pi mriyamāṇō vidvān prāpnōtyēva vidyāphalam. uttarāyaṇamaraṇaprāśastyaprasiddhēḥ, bhīṣmasya ca pratīkṣādarśanāt, 'āpūryamāṇapakṣādyānṣaḍudaṅṅēti māsāṅstān' iti ca śrutēḥ, apēkṣitavyamuttarāyaṇam -- itīmāmāśaṅkām anēna sūtrēṇāpanudati; prāśastyaprasiddhiḥ avidvadviṣayā; bhīṣmasya pratipālanam ācāraparipālanārthaṅ pitṛprasādalabdhasvacchandamṛtyutākhyāpanārthaṅ ca. śrutēstu arthaṅ vakṣyati 'ātivāhikāstalliṅgāt' iti..

nanu ca 'yatra kālē tvanāvṛttimāvṛttiṅ caiva yōginaḥ. prayātā yānti taṅ kālaṅ vakṣyāmi bharatarṣabha' iti kālaprādhānyēna upakramya aharādikālaviśēṣaḥ smṛtāvanāvṛttayē niyataḥ; kathaṅ rātrau dakṣiṇāyanē vā prayātō.nāvṛttiṅ yāyāt -- ityatrōcyatē --