ब्रह्मसूत्र



Introduction for Chapter 4, Quarter 3

 

..caturthō.dhyāyaḥ..
..tṛtīyaḥ pādaḥ..

ā sṛtyupakramāt samānōtkrāntirityuktam; sṛtistu śrutyantarēṣvanēkadhā śrūyatē -- nāḍīraśmisaṅbandhēnaikā 'athaitairēva raśmibhirūrdhva ākramatē' iti; arcirādikaikā 'tē.rciṣamabhisaṅbhavantyarciṣō.haḥ' iti; 'sa ētaṅ dēvayānaṅ panthānamāsādyāgnilōkamāgacchati' ityanyā; 'yadā vai puruṣō.smāllōkātpraiti sa vāyumāgacchati' ityaparā; 'sūryadvārēṇa tē virajāḥ prayānti' iti ca aparā. tatra saṅśayaḥ -- kiṅ parasparaṅ bhinnā ētāḥ sṛtayaḥ, kiṅ vā ēkaiva anēkaviśēṣaṇēti. tatra prāptaṅ tāvat -- bhinnā ētāḥ sṛtaya iti, bhinnaprakaraṇatvāt, bhinnōpāsanaśēṣatvācca; api ca 'athaitairēva raśmibhiḥ' ityavadhāraṇam arcirādyapēkṣāyām uparudhyēta, tvarāvacanaṅ ca pīḍyēta -- 'sa yāvatkṣipyēnmanastāvadādityaṅ gacchati' iti; tasmādanyōnyabhinnā ēvaitē panthāna iti. ēvaṅ prāptē, abhidadhmahē --