ब्रह्मसूत्र

yōginaḥ prati ca smaryatē smārtē caitē..4.2.21..


..4.2.21..

yōginaḥ prati ca ayam aharādikālaviniyōgaḥ anāvṛttayē smaryatē; smārtē caitē yōgasāṅkhyē, na śrautē; atō viṣayabhēdāt pramāṇaviśēṣācca nāsya smārtasya kālaviniyōgasya śrautēṣu vijñānēṣu avatāraḥ. nanu 'agnirjyōtirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam. dhūmō rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam' iti ca śrautāvētau dēvayānapitṛyāṇau pratyabhijñāyētē smṛtāvapīti, ucyatē -- 'taṅ kālaṅ vakṣyāmi' iti smṛtau kālapratijñānāt virōdhamāśaṅkya ayaṅ parihāraḥ uktaḥ. yadā punaḥ smṛtāvapi agnyādyā dēvatā ēva ātivāhikyō gṛhyantē, tadā na kaścidvirōdha iti..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē caturthādhyāyasya dvitīyaḥ pādaḥ..