ब्रह्मसूत्र

.. caturthōdhyāyaḥ ..
.. tṛtīyaḥ pādaḥ ..

arcirādinā tatprathitēḥ .. 4.3.1 ..



arcirādyadhikaraṇam..4.3.1..

arcirādinēti; sarvō brahma prēpsuḥ arcirādinaivādhvanā raṅhatīti pratijānīmahē; kutaḥ? tatprathitēḥ; prathitō hyēṣa mārgaḥ sarvēṣāṅ viduṣām; tathā hi pañcāgnividyāprakaraṇē -- 'yēcāmī araṇyē śraddhāṅ satyamupāsatē' iti vidyāntaraśīlināmapi arcirādikā sṛtiḥ śrāvyatē. syādētat -- yāsu vidyāsu na kācidgatirucyatē, tāsu iyamarcirādikā upatiṣṭhatām; yāsu tu anyā śrāvyatē, tāsu kimityarcirādyāśrayaṇamiti, atrōcyatē -- bhavēdētadēvam, yadyatyantabhinnā ēva ētāḥ sṛtayaḥ syuḥ; ēkaiva tvēṣā sṛtiḥ anēkaviśēṣaṇā brahmalōkaprapadanī kvacit kēnacit viśēṣaṇēnōpalakṣitēti vadāmaḥ, sarvatraikadēśapratyabhijñānāt itarētaraviśēṣaṇaviśēṣyabhāvōpapattēḥ; prakaraṇabhēdē.pi hi vidyaikatvē bhavati itarētaraviśēṣaṇōpasaṅhāravat gativiśēṣaṇānāmapyupasaṅhāraḥ; vidyābhēdē.pi tu gatyēkadēśapratyabhijñānāt gantavyābhēdācca gatyabhēda ēva; tathā hi -- 'tē tēṣu brahmalōkēṣu parāḥ parāvatō vasanti ' 'tasminvasanti śāśvatīḥ samāḥ' 'sā yā brahmaṇō jitiryā vyuṣṭistāṅ jitiṅ jayati tāṅ vyuṣṭiṅ vyaśnutē' 'tadya ēvaitaṅ brahmalōkaṅ brahmacaryēṇānuvindati ' iti ca tatra tatra tadēva ēkaṅ phalaṅ brahmalōkaprāptilakṣaṇaṅ pradarśyatē. yattu 'ētairēva' ityavadhāraṇam arcirādyāśrayaṇē na syāditi, naiṣa dōṣaḥ, raśmiprāptiparatvādasya; na hi ēka ēva śabdō raśmīṅśca prāpayitumarhati, arcirādīṅśca vyāvartayitum; tasmāt raśmisaṅbandha ēvāyamavadhāryata iti draṣṭavyam. tvarāvacanaṅ tu arcirādyapēkṣāyāmapi gantavyāntarāpēkṣayā kṣaipryārthatvāt nōparudhyatē -- yathā nimēṣamātrēṇātrāgamyata iti. api ca 'athaitayōḥ pathōrna katarēṇacana' iti mārgadvayabhraṣṭānāṅ kaṣṭaṅ tṛtīyaṅ sthānamācakṣāṇā pitṛyāṇavyatiriktamēkamēva dēvayānamarcirādiparvāṇaṅ panthānaṅ prathayati; bhūyāṅsyarcirādisṛtau mārgaparvāṇi, alpīyāṅsi tvanyatra; bhūyasāṅ ca ānuguṇyēna alpīyasāṅ nayanaṅ nyāyyamityatō.pi arcirādinā tatprathitērityuktam..