ब्रह्मसूत्र

.. caturthō.dhyāyaḥ ..
.. caturthaḥ pādaḥ ..

sampadyāvirbhāvaḥ svēna śabdāt .. 4.4.1 ..



saṅpadyāvirbhāvādhikaraṇam..4.4.1..

kēvalēnaiva ātmanā āvirbhavati, na dharmāntarēṇēti; kutaḥ? 'svēna rūpēṇābhiniṣpadyatē' iti svaśabdāt; anyathā hi svaśabdēna viśēṣaṇamanavaklṛptaṅ syāt. nanu, ātmīyābhiprāyaḥ svaśabdō bhaviṣyati -- na, tasyāvacanīyatvāt; yēnaiva hi kēnacidrūpēṇābhiniṣpadyatē, tasyaiva ātmīyatvōpapattēḥ, svēnēti viśēṣaṇamanarthakaṅ syāt; ātmavacanatāyāṅ tu arthavat -- kēvalēnaiva ātmarūpēṇābhiniṣpadyatē, na āgantukēnāpararūpēṇāpīti..

kaḥ punarviśēṣaḥ pūrvāvasthāsu, iha ca svarūpānapāyasāmyē satītyata āha --