ब्रह्मसूत्र

muktaḥ pratijñānāt..4.4.2..


..4.4.2..

yō.tra abhiniṣpadyata ityuktaḥ, sa sarvabandhavinirmuktaḥ śuddhēnaiva ātmanā avatiṣṭhatē; pūrvatra tu-andhō bhavatyapi rōditīva vināśamēvāpītō bhavati-iti ca avasthātrayakaluṣitēna ātmanā -- ityayaṅ viśēṣaḥ. kathaṅ punaravagamyatē-muktō.yamidānīṅ bhavatīti? pratijñānādityāha. tathā hi -- 'ētaṅ tvēva tē bhūyō.nuvyākhyāsyāmi' iti avasthātrayadōṣavihīnam ātmānam vyākhyēyatvēna pratijñāya, 'aśarīraṅ vāva santaṅ na priyāpriyē spṛśataḥ' iti ca upanyasya, 'svēna rūpēṇābhiniṣpadyatē sa uttamaḥ puruṣaḥ' iti ca upasaṅharati; tathā ākhyāyikōpakramē.pi 'ya ātmāpahatapāpmā' ityādi muktātmaviṣayamēva pratijñānam. phalatvaprasiddhirapi mōkṣasya bandhanivṛttimātrāpēkṣā, na apūrvōpajanāpēkṣā. yadapi abhiniṣpadyata ityutpattiparyāyatvam, tadapi na apūrvāvasthāpēkṣam -- yathā rōganivṛttau arōgō.bhiniṣpadyata iti, tadvat. tasmādadōṣaḥ..