ब्रह्मसूत्र

pratyakṣōpadēśāditi cēnnādhikārikamaṇḍalasthōktēḥ..4.4.18..


..4.4.18..

atha yaduktam -- 'āpnōti svārājyam' ityādipratyakṣōpadēśāt niravagrahamaiśvaryaṅ viduṣāṅ nyāyyamiti,
tatparihartavyam; atrōcyatē -- nāyaṅ dōṣaḥ, ādhikārikamaṇḍalasthōktēḥ. ādhikārikō yaḥ savitṛmaṇḍalādiṣu viśēṣāyatanēṣvavasthitaḥ para īśvaraḥ, tadāyattaiva iyaṅ svārājyaprāptirucyatē; yatkāraṇam anantaram 'āpnōti manasaspatim' ityāha; yō hi sarvamanasāṅ patiḥ pūrvasiddha īśvaraḥ taṅ prāpnōtītyētaduktaṅ bhavati; tadanusārēṇaiva ca anantaram 'vākpatiścakṣuṣpatiḥ. śrōtrapatirvijñānapatiḥ' ca bhavati ityāha. ēvamanyatrāpi yathāsaṅbhavaṅ nityasiddhēśvarāyattamēva itarēṣāmaiśvaryaṅ yōjayitavyam..