ब्रह्मसूत्र

vikārāvarti ca tathā hi sthitimāha..4.4.19..


..4.4.19..

vikārāvartyapi ca nityamuktaṅ pāramēśvaraṅ rūpam, na kēvalaṅ vikāramātragōcaraṅ savitṛmaṇḍalādyadhiṣṭhānam; tathā hi asya dvirūpāṅ sthitimāha āmnāyaḥ -- 'tāvānasya mahimā tatō jyāyāomśca puruṣaḥ. pādō.sya sarvā bhūtāni tripādasyāmṛtaṅ divi' ityēvamādiḥ. na ca tat nirvikārarūpam itarālambanāḥ prāpnuvantīti śakyaṅ vaktum atatkratutvāttēṣām. ataśca yathaiva dvirūpē paramēśvarē nirguṇaṅ rūpamanavāpya saguṇa ēvāvatiṣṭhantē, ēvaṅ saguṇē.pi niravagrahamaiśvaryamanavāpya sāvagraha ēvāvatiṣṭhanta iti draṣṭavyam..