ब्रह्मसूत्र

bhōgamātrasāmyaliṅgācca..4.4.21..


..4.4.21..

itaśca na niraṅkuśaṅ vikārālambanānāmaiśvaryam, yasmāt bhōgamātramēva ēṣām anādisiddhēnēśvarēṇa samānamiti śrūyatē -- 'tamāhāpō vai khalu mīyantē lōkō.sau' iti 'sa yathaitāṅ dēvatāṅ sarvāṇi bhūtānyavantyēvaṅ haivaṅvidaṅ sarvāṇi bhūtānyavanti' 'tēnō ētasyai dēvatāyai sāyujyaṅ salōkatāṅ jayati' ityādibhēdavyapadēśaliṅgēbhyaḥ..

nanu ēvaṅ sati sātiśayatvādantavattvam aiśvaryasya syāt; tataśca ēṣāmāvṛttiḥ prasajyēta -- ityataḥ uttaraṅ bhagavānbādarāyaṇa ācāryaḥ paṭhati --