ब्रह्मसूत्र

avibhāgēna dṛṣṭatvāt..4.4.4..


avibhāgādhikaraṇam..4.4.4..

paraṅ jyōtirupasaṅpadya svēna rūpēṇābhiniṣpadyatē yaḥ, sa kiṅ parasmādātmanaḥ pṛthagēva bhavati, uta
avibhāgēnaivāvatiṣṭhata iti vīkṣāyām, 'sa tatra paryēti' ityadhikaraṇādhikartavyanirdēśāt 'jyōtirupasaṅpadya' iti ca kartṛkarmanirdēśāt bhēdēnaivāvasthānamiti yasya matiḥ, taṅ vyutpādayati -- avibhakta ēva parēṇa ātmanā muktō.vatiṣṭhatē; kutaḥ? dṛṣṭatvāt; tathā hi -- 'tattvamasi' 'ahaṅ brahmāsmi' 'yatra nānyatpaśyati' 'na tu taddvitīyamasti tatō.nyadvibhaktaṅ yatpaśyēt' ityēvamādīni vākyānyavibhāgēnaiva paramātmānaṅ darśayanti; yathādarśanamēva ca phalaṅ yuktam, tatkratunyāyāt; 'yathōdakaṅ śuddhē śuddhamāsiktaṅ tādṛgēva bhavati. ēvaṅ munērvijānata ātmā bhavati gautama' iti ca ēvamādīni muktasvarūpanirūpaṇaparāṇi vākyānyavibhāgamēva darśayanti; nadīsamudrādinidarśanāni ca. bhēdanirdēśastu abhēdē.pyupacaryatē 'sa bhagavaḥ kasminpratiṣṭhita iti svē mahimni' iti, 'ātmaratirātmakrīḍaḥ' iti ca ēvamādidarśanāt..