ब्रह्मसूत्र

ātmā prakaraṇāt..4.4.3..


..4.4.3..

kathaṅ punarmukta ityucyatē, yāvatā 'paraṅ jyōtirupasaṅpadya' iti kāryagōcaramēva ēnaṅ śrāvayati, jyōtiḥśabdasya bhautikē jyōtiṣi rūḍhatvāt? na ca anativṛttō vikāraviṣayāt kaścinmuktō bhavitumarhati, vikārasya ārtatvaprasiddhēriti -- naiṣa dōṣaḥ, yataḥ ātmaivātra jyōtiḥśabdēna āvēdyatē, prakaraṇāt; 'ya ātmāpahatapāpmā vijarō vimṛtyuḥ' iti prakṛtē parasminnātmani na akasmādbhautikaṅ jyōtiḥ śakyaṅ grahītum, prakṛtahānāprakṛtaprakriyāprasaṅgāt; jyōtiḥśabdastu ātmanyapi dṛśyatē -- 'taddēvā jyōtiṣāṅ jyōtiḥ' iti. prapañcitaṅ ca ētat 'jyōtirdarśanāt' ityatra..