ब्रह्मसूत्र

मौनवदितरेषामप्युपदेशात्।।3.4.49।।

।।3.4.49।।

यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ एवमितरावपि वानप्रस्थगुरुकुलावासौ दर्शिता हि पुरस्ताच्छ्रुतिः तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः इत्याद्या। तस्मात् चतुर्णामप्याश्रमाणाम् उपदेशाविशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिः। इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभेदापेक्षया वा इति द्रष्टव्यम्।।