ब्रह्मसूत्र

।। चतुर्थोध्यायः ।।
।। तृतीयः पादः ।।

अर्चिरादिना तत्प्रथितेः ।। 4.3.1 ।।

अर्चिराद्यधिकरणम्।।4.3.1।।

अर्चिरादिनेति सर्वो ब्रह्म प्रेप्सुः अर्चिरादिनैवाध्वना रंहतीति प्रतिजानीमहे कुतः तत्प्रथितेः प्रथितो ह्येष मार्गः सर्वेषां विदुषाम् तथा हि पञ्चाग्निविद्याप्रकरणे येचामी अरण्ये श्रद्धां सत्यमुपासते इति विद्यान्तरशीलिनामपि अर्चिरादिका सृतिः श्राव्यते। स्यादेतत् यासु विद्यासु न काचिद्गतिरुच्यते तासु इयमर्चिरादिका उपतिष्ठताम् यासु तु अन्या श्राव्यते तासु किमित्यर्चिराद्याश्रयणमिति अत्रोच्यते भवेदेतदेवम् यद्यत्यन्तभिन्ना एव एताः सृतयः स्युः एकैव त्वेषा सृतिः अनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेनोपलक्षितेति वदामः सर्वत्रैकदेशप्रत्यभिज्ञानात् इतरेतरविशेषणविशेष्यभावोपपत्तेः प्रकरणभेदेऽपि हि विद्यैकत्वे भवति इतरेतरविशेषणोपसंहारवत् गतिविशेषणानामप्युपसंहारः विद्याभेदेऽपि तु गत्येकदेशप्रत्यभिज्ञानात् गन्तव्याभेदाच्च गत्यभेद एव तथा हि ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तस्मिन्वसन्ति शाश्वतीः समाः सा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुते तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दति इति च तत्र तत्र तदेव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते। यत्तु एतैरेव इत्यवधारणम् अर्चिराद्याश्रयणे न स्यादिति नैष दोषः रश्मिप्राप्तिपरत्वादस्य न हि एक एव शब्दो रश्मींश्च प्रापयितुमर्हति अर्चिरादींश्च व्यावर्तयितुम् तस्मात् रश्मिसंबन्ध एवायमवधार्यत इति द्रष्टव्यम्। त्वरावचनं तु अर्चिराद्यपेक्षायामपि गन्तव्यान्तरापेक्षया क्षैप्र्यार्थत्वात् नोपरुध्यते यथा निमेषमात्रेणात्रागम्यत इति। अपि च अथैतयोः पथोर्न कतरेणचन इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं प्रथयति भूयांस्यर्चिरादिसृतौ मार्गपर्वाणि अल्पीयांसि त्वन्यत्र भूयसां च आनुगुण्येन अल्पीयसां नयनं न्याय्यमित्यतोऽपि अर्चिरादिना तत्प्रथितेरित्युक्तम्।।