ब्रह्मसूत्र

दर्शनाच्च।।4.3.13।।

।।4.3.13।।

तयोर्ध्वमायन्नमृतत्वमेति इति च गतिपूर्वकममृतत्वं दर्शयति अमृतत्वं च परस्मिन्ब्रह्मण्युपपद्यते न कार्ये विनाशित्वात्कार्यस्य अथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यम् इति प्रवचनात् परविषयैव च एषा गतिः कठवल्लीषु पठ्यते न हि तत्र विद्यान्तरप्रक्रमोऽस्ति अन्यत्र धर्मादन्यत्राधर्मात् इति परस्यैव ब्रह्मणः प्रक्रान्तत्वात्।।