ब्रह्मसूत्र

अप्रंतीकालम्बनान्नयतीति बादरायण उभयथादोषात्तत्क्रतुश्च।।4.3.15।।

अप्रतीकालम्बनाधिकरणम्।।4.3.15।।

स्थितमेतत् कार्यविषया गतिः न परविषयेति। इदमिदानीं संदिह्यते किं सर्वान्विकारालम्बनान् अविशेषेणैव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् उत कांश्चिदेवेति। किं तावत्प्राप्तम् सर्वेषामेव एषां विदुषाम् अन्यत्र परस्माद्ब्रह्मणः गतिः स्यात् तथा हि अनियमः सर्वासाम् इत्यत्र अविशेषेणैव एषा विद्यान्तरेष्ववतारितेति। एवं प्राप्ते प्रत्याह अप्रतीकालम्बनानिति प्रतीकालम्बनान्वर्जयित्वा सर्वानन्यान्विकारालम्बनान् नयति ब्रह्मलोकम् इति बादरायण आचार्यो मन्यते न हि एवम् उभयथाभावाभ्युपगमे कश्चिद्दोषोऽस्ति अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेः। तत्क्रतुश्च अस्य उभयथाभावस्य समर्थको हेतुर्द्रष्टव्यः यो हि ब्रह्मक्रतुः स ब्राह्ममैश्वर्यमासीदेत् इति श्लिष्यते तं यथा यथोपासते तदेव भवति इति श्रुतेः न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य। ननु अब्रह्मक्रतुरपि ब्रह्म गच्छतीति श्रूयते यथा पञ्चाग्निविद्यायाम् स एनान्ब्रह्म गमयति इति भवतु यत्र एवम् आहत्यवाद उपलभ्यते तदभावे तु औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिः न इतरेषाम् इति गम्यते।।