ब्रह्मसूत्र

आतिवाहिकास्तल्लिङ्गात्।।4.3.4।।

आतिवाहिकाधिकरणम्।।4.3.4।।

तेष्वेव अर्चिरादिषु संशयः किमेतानि मार्गचिह्नानि उत भोगभूमयः अथवा नेतारो गन्तृ़णामिति। तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् तत्स्वरूपत्वादुपदेशस्य यथा हि लोके कश्चिद्ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते गच्छ इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसीति एवमिहापि अर्चिषोऽहरह्न आपूर्यमाणपक्षम् इत्याद्याह। अथवा भोगभूमय इति प्राप्तम् तथाहि लोकशब्देन अग्न्यादीननुबध्नाति अग्निलोकमागच्छति इत्यादि लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते मनुष्यलोकः पितृलोको देवलोकः इति च तथा च ब्राह्मणम् अहोरात्रेषु ते लोकेषु सज्जन्ते इत्यादि। तस्मान्नातिवाहिका अर्चिरादयः। अचेतनत्वादप्येषामातिवाहिकत्वानुपपत्तिः चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवाह्यान् अतिवाहयन्तीति। एवं प्राप्ते ब्रूमः आतिवाहिका एवैते भवितुमर्हन्ति कुतः तल्लिङ्गात् तथा हि चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एतान्ब्रह्म गमयति इति सिद्धवद्गमयितृत्वं दर्शयति तद्वचनं तद्विषयमेवोपक्षीणमिति चेत् न प्राप्तमानवत्वनिवृत्तिपरत्वाद्विशेषणस्य यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम् अमानव इति।।

ननु तल्लिङ्गमात्रमगमकम् न्यायाभावात् नैष दोषः