ब्रह्मसूत्र



na karmāvibhāgāditi cēnnānāditvāt..2.1.35..

 

..2.1.35..

'sadēva sōmyēdamagra āsīdēkamēvādvitīyam' iti prāksṛṣṭēravibhāgāvadhāraṇānnāsti karma, yadapēkṣya viṣamā sṛṣṭiḥ syāt; sṛṣṭyuttarakālaṅ hi śarīrādivibhāgāpēkṣaṅ karma, karmāpēkṣaśca śarīrādivibhāgaḥ -- itītarētarāśrayatvaṅ prasajyēta; atō vibhāgādūrdhvaṅ karmāpēkṣa īśvaraḥ pravartatāṅ nāma; prāgvibhāgādvaicitryanimittasya karmaṇō.bhāvāttulyaivādyā sṛṣṭiḥ prāpnōtīti cēt, naiṣa dōṣaḥ; anāditvātsaṅsārasya; bhavēdēṣa dōṣaḥ, yadyādimānayaṅ saṅsāraḥ syāt; anādau tu saṅsārē bījāṅkuravaddhētuhētumadbhāvēna karmaṇaḥ sargavaiṣamyasya ca pravṛttirna virudhyatē..

kathaṅ punaravagamyatē -- anādirēṣa saṅsāra iti? ata uttaraṅ paṭhati --