ब्रह्मसूत्र



upapadyatē cāpyupalabhyatē ca..2.1.36..

 

..2.1.36..

upapadyatē ca saṅsārasyānāditvam -- ādimattvē hi saṅsārasyākasmādudbhūtērmuktānāmapi punaḥ saṅsārōdbhūtiprasaṅgaḥ, akṛtābhyāgamakṛtavipraṇāśaprasaṅgaśca, sukhaduḥkhādivaiṣamyasya nirnimittatvāt; na cēśvarō vaiṣamyahēturityuktam; na cāvidyā kēvalā vaiṣamyasya kāraṇam, ēkarūpatvāt; rāgādiklēśavāsanākṣiptakarmāpēkṣā tvavidyā vaiṣamyakarī syāt; na ca karma antarēṇa śarīraṅ saṅbhavati, na ca śarīramantarēṇa karma saṅbhavati -- itītarētarāśrayatvaprasaṅgaḥ; anāditvē tu bījaṅkuranyāyēnōpapattērna kaściddōṣō bhavati. upalabhyatē ca saṅsārasyānāditvaṅ śrutismṛtyōḥ. śrutau tāvat -- 'anēna jīvēnātmanā' iti sargapramukhē śārīramātmānaṅ jīvaśabdēna prāṇadhāraṇanimittēnābhilapannanādiḥ saṅsāra iti darśayati; ādimattvē tu prāganavadhāritaprāṇaḥ san kathaṅ prāṇadhāraṇanimittēna jīvaśabdēna sargapramukhē.bhilapyēta? na ca dhārayiṣyatītyatō.bhilapyēta -- anāgatāddhi saṅbandhādatītaḥ saṅbandhō balīyānbhavati, abhiniṣpannatvāt; 'sūryācandramasau dhātā yathāpūrvamakalpayat' iti ca mantravarṇaḥ pūrvakalpasadbhāvaṅ darśayati. smṛtāvapyanāditvaṅ saṅsārasyōpalabhyatē -- 'na rūpamasyēha tathōpalabhyatē nāntō na cādirna ca saṅpratiṣṭhā' iti; purāṇē cātītānāgatānāṅ ca kalpānāṅ na parimāṇamastīti sthāpitam..