ब्रह्मसूत्र

asti tu..2.3.2..


..2.3.2..

tu-śabdaḥ pakṣāntaraparigrahē; mā nāmākāśasya chāndōgyē bhūdutpattiḥ; śrutyantarē tvasti; taittirīyakā hi samāmananti -- 'satyaṅ jñānamanantaṅ brahma' iti prakṛtya, 'tasmādvā ētasmādātmana ākāśaḥ saṅbhūtaḥ' iti. tataśca śrutyōrvipratiṣēdhaḥ -- kvacittējaḥpramukhā sṛṣṭiḥ, kvacidākāśapramukhēti. nanvēkavākyatā anayōḥ śrutyōryuktā; satyaṅ sā yuktā, na tu sā avagantuṅ śakyatē; kutaḥ? 'tattējō.sṛjata' iti sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayēna saṅbandhānupapattēḥ -- 'tattējō.sṛjata' 'tadākāśamasṛjata' iti. nanu sakṛcchrutasyāpi kartuḥ kartavyadvayēna saṅbandhō dṛśyatē -- yathā saḥ sūpaṅ paktvā ōdanaṅ pacatīti, ēvaṅ tadākāśaṅ sṛṣṭvā tattējō.sṛjata iti yōjayiṣyāmi; naivaṅ yujyatē; prathamajatvaṅ hi chāndōgyē tējasō.vagamyatē; taittirīyakē ca ākāśasya; na ca ubhayōḥ prathamajatvaṅ saṅbhavati; ētēna itaraśrutyakṣaravirōdhō.pi vyākhyātaḥ -- 'tasmādvā ētasmādātmana ākāśaḥ saṅbhūtaḥ' ityatrāpi -- tasmādākāśaḥ saṅbhūtaḥ, tasmāttējaḥ saṅbhūtam -- iti sakṛcchrutasyāpādānasya saṅbhavanasya ca viyattējōbhyāṅ yugapatsaṅbandhānupapattēḥ, 'vāyōragniḥ' iti ca pṛthagāmnānāt..

asminvipratiṣēdhē kaścidāha --