ब्रह्मसूत्र



.. dvitīyō.dhyāyaḥ ..
.. tṛtīyaḥ pādaḥ ..

na viyadaśrutēḥ .. 2.3.1 ..


 

viyadadhikaraṇam..2.3.1..

kimasyākāśasyōtpattirasti, uta nāstīti. tatra tāvatpratipadyatē -- na viyadaśrutēriti; na khalvākāśamutpadyatē; kasmāt? aśrutēḥ -- na hyasyōtpattiprakaraṇē śravaṇamasti; chāndōgyē hi 'sadēva sōmyēdamagra āsīdēkamēvādvitīyam' iti sacchabdavācyaṅ brahma prakṛtya, 'tadaikṣata' 'tattējō.sṛjata' iti ca pañcānāṅ mahābhūtānāṅ madhyamaṅ tēja ādi kṛtvā trayāṇāṅ tējōbannānāmutpattiḥ śrāvyatē; śrutiśca naḥ pramāṇamatīndriyārthavijñānōtpattau; na ca atra śrutirastyākāśasyōtpattipratipādinī; tasmānnākāśasyōtpattiriti..