ब्रह्मसूत्र

।। तृतीयोऽध्यायः ।।
।। तृतीयः पादः ।।

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।। 3.3.1 ।।

सर्ववेदान्तप्रत्ययाधिकरणम्।।3.3.1।।

सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति कुतः चोदनाद्यविशेषात् आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते संयोगरूपचोदनाख्याविशेषादित्यर्थः। यथा एकस्मिन्नग्निहोत्रे शाखाभेदेऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते जुहुयादिति एवम्यो ह वै ज्येष्ठं च श्रेष्ठं च वेद इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना। प्रयोजनसंयोगोऽप्यविशिष्ट एव ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति इति। रूपमप्युभयत्र तदेव विज्ञानस्य यदुत ज्येष्ठश्रेष्ठादिविशेषणान्वितं प्राणतत्त्वम् यथा च द्रव्यदेवते यागस्य रूपम् एवं विज्ञेयं रूपं विज्ञानस्य तेन हि तत् रूप्यते। समाख्यापि सैव प्राणविद्येति। तस्मात् सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम्। एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिष्वपि योजयितव्यम्। ये तु नामरूपादयो भेदहेत्वाभासाः ते प्रथम एव काण्डेन नाम्ना स्यादचोदनाभिधानत्वात् इत्यारभ्य परिहृताः।।

इहापि कंचिद्विशेषमाशङ्क्य परिहरति